Original

तथेत्युक्त्वा ततः प्रायाद्बृहस्पतिसुतः कचः ।तदाभिपूजितो देवैः समीपं वृषपर्वणः ॥ १५ ॥

Segmented

तथा इति उक्त्वा ततः प्रायाद् बृहस्पति-सुतः कचः तदा अभिपूजितः देवैः समीपम् वृषपर्वणः

Analysis

Word Lemma Parse
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
ततः ततस् pos=i
प्रायाद् प्रया pos=v,p=3,n=s,l=lan
बृहस्पति बृहस्पति pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
कचः कच pos=n,g=m,c=1,n=s
तदा तदा pos=i
अभिपूजितः अभिपूजय् pos=va,g=m,c=1,n=s,f=part
देवैः देव pos=n,g=m,c=3,n=p
समीपम् समीप pos=n,g=n,c=2,n=s
वृषपर्वणः वृषपर्वन् pos=n,g=m,c=6,n=s