Original

त्वमाराधयितुं शक्तो नान्यः कश्चन विद्यते ।शीलदाक्षिण्यमाधुर्यैराचारेण दमेन च ।देवयान्यां हि तुष्टायां विद्यां तां प्राप्स्यसि ध्रुवम् ॥ १४ ॥

Segmented

त्वम् आराधयितुम् शक्तो न अन्यः कश्चन विद्यते शील-दाक्षिण्य-माधुर्यैः आचारेण दमेन च देवयान्याम् हि तुष्टायाम् विद्याम् ताम् प्राप्स्यसि ध्रुवम्

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
आराधयितुम् आराधय् pos=vi
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
कश्चन कश्चन pos=n,g=m,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
शील शील pos=n,comp=y
दाक्षिण्य दाक्षिण्य pos=n,comp=y
माधुर्यैः माधुर्य pos=n,g=n,c=3,n=p
आचारेण आचार pos=n,g=m,c=3,n=s
दमेन दम pos=n,g=m,c=3,n=s
pos=i
देवयान्याम् देवयानी pos=n,g=f,c=7,n=s
हि हि pos=i
तुष्टायाम् तुष् pos=va,g=f,c=7,n=s,f=part
विद्याम् विद्या pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
प्राप्स्यसि प्राप् pos=v,p=2,n=s,l=lrt
ध्रुवम् ध्रुवम् pos=i