Original

तमाराधयितुं शक्तो भवान्पूर्ववयाः कविम् ।देवयानीं च दयितां सुतां तस्य महात्मनः ॥ १३ ॥

Segmented

तम् आराधयितुम् शक्तो भवान् पूर्ववयाः कविम् देवयानीम् च दयिताम् सुताम् तस्य महात्मनः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आराधयितुम् आराधय् pos=vi
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
भवान् भवत् pos=a,g=m,c=1,n=s
पूर्ववयाः पूर्ववयस् pos=a,g=m,c=1,n=s
कविम् कवि pos=n,g=m,c=2,n=s
देवयानीम् देवयानी pos=n,g=f,c=2,n=s
pos=i
दयिताम् दयित pos=a,g=f,c=2,n=s
सुताम् सुता pos=n,g=f,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s