Original

वृषपर्वसमीपे स शक्यो द्रष्टुं त्वया द्विजः ।रक्षते दानवांस्तत्र न स रक्षत्यदानवान् ॥ १२ ॥

Segmented

वृषपर्वन्-समीपे स शक्यो द्रष्टुम् त्वया द्विजः रक्षते दानवान् तत्र न स रक्षति अदानवान्

Analysis

Word Lemma Parse
वृषपर्वन् वृषपर्वन् pos=n,comp=y
समीपे समीप pos=n,g=n,c=7,n=s
तद् pos=n,g=m,c=1,n=s
शक्यो शक्य pos=a,g=m,c=1,n=s
द्रष्टुम् दृश् pos=vi
त्वया त्वद् pos=n,g=,c=3,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s
रक्षते रक्ष् pos=v,p=3,n=s,l=lat
दानवान् दानव pos=n,g=m,c=2,n=p
तत्र तत्र pos=i
pos=i
तद् pos=n,g=m,c=1,n=s
रक्षति रक्ष् pos=v,p=3,n=s,l=lat
अदानवान् अदानव pos=a,g=m,c=2,n=p