Original

भजमानान्भजस्वास्मान्कुरु नः साह्यमुत्तमम् ।यासौ विद्या निवसति ब्राह्मणेऽमिततेजसि ।शुक्रे तामाहर क्षिप्रं भागभाङ्नो भविष्यसि ॥ ११ ॥

Segmented

भजमानान् भजस्व अस्मान् कुरु नः साह्यम् उत्तमम् या असौ विद्या निवसति ब्राह्मणे अमित-तेजसि शुक्रे ताम् आहर क्षिप्रम् भाग-भाज् नो भविष्यसि

Analysis

Word Lemma Parse
भजमानान् भज् pos=va,g=m,c=2,n=p,f=part
भजस्व भज् pos=v,p=2,n=s,l=lot
अस्मान् मद् pos=n,g=m,c=2,n=p
कुरु कृ pos=v,p=2,n=s,l=lot
नः मद् pos=n,g=,c=6,n=p
साह्यम् साह्य pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
या यद् pos=n,g=f,c=1,n=s
असौ अदस् pos=n,g=f,c=1,n=s
विद्या विद्या pos=n,g=f,c=1,n=s
निवसति निवस् pos=v,p=3,n=s,l=lat
ब्राह्मणे ब्राह्मण pos=n,g=m,c=7,n=s
अमित अमित pos=a,comp=y
तेजसि तेजस् pos=n,g=m,c=7,n=s
शुक्रे शुक्र pos=n,g=m,c=7,n=s
ताम् तद् pos=n,g=f,c=2,n=s
आहर आहृ pos=v,p=2,n=s,l=lot
क्षिप्रम् क्षिप्रम् pos=i
भाग भाग pos=n,comp=y
भाज् भाज् pos=a,g=m,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
भविष्यसि भू pos=v,p=2,n=s,l=lrt