Original

ते तु देवा भयोद्विग्नाः काव्यादुशनसस्तदा ।ऊचुः कचमुपागम्य ज्येष्ठं पुत्रं बृहस्पतेः ॥ १० ॥

Segmented

ते तु देवा भय-उद्विग्नाः काव्याद् उशनस् तदा ऊचुः कचम् उपागम्य ज्येष्ठम् पुत्रम् बृहस्पतेः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
देवा देव pos=n,g=m,c=1,n=p
भय भय pos=n,comp=y
उद्विग्नाः उद्विज् pos=va,g=m,c=1,n=p,f=part
काव्याद् काव्य pos=n,g=m,c=5,n=s
उशनस् उशनस् pos=n,g=m,c=5,n=s
तदा तदा pos=i
ऊचुः वच् pos=v,p=3,n=p,l=lit
कचम् कच pos=n,g=m,c=2,n=s
उपागम्य उपागम् pos=vi
ज्येष्ठम् ज्येष्ठ pos=a,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
बृहस्पतेः बृहस्पति pos=n,g=m,c=6,n=s