Original

जनमेजय उवाच ।ययातिः पूर्वकोऽस्माकं दशमो यः प्रजापतेः ।कथं स शुक्रतनयां लेभे परमदुर्लभाम् ॥ १ ॥

Segmented

जनमेजय उवाच ययातिः पूर्वको ऽस्माकम् दशमो यः प्रजापतेः कथम् स शुक्र-तनयाम् लेभे परम-दुर्लभाम्

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ययातिः ययाति pos=n,g=m,c=1,n=s
पूर्वको पूर्वक pos=n,g=m,c=1,n=s
ऽस्माकम् मद् pos=n,g=,c=6,n=p
दशमो दशम pos=a,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
प्रजापतेः प्रजापति pos=n,g=m,c=6,n=s
कथम् कथम् pos=i
तद् pos=n,g=m,c=1,n=s
शुक्र शुक्र pos=n,comp=y
तनयाम् तनया pos=n,g=f,c=2,n=s
लेभे लभ् pos=v,p=3,n=s,l=lit
परम परम pos=a,comp=y
दुर्लभाम् दुर्लभ pos=a,g=f,c=2,n=s