Original

त्रयोदशानां पत्नीनां या तु दाक्षायणी वरा ।मारीचः कश्यपस्तस्यामादित्यान्समजीजनत् ।इन्द्रादीन्वीर्यसंपन्नान्विवस्वन्तमथापि च ॥ ९ ॥

Segmented

त्रयोदशानाम् पत्नीनाम् या तु दाक्षायणी वरा मारीचः कश्यपः तस्याम् आदित्यान् समजीजनत् इन्द्र-आदीन् वीर्य-सम्पन्नान् विवस्वन्तम् अथ अपि च

Analysis

Word Lemma Parse
त्रयोदशानाम् त्रयोदश pos=a,g=f,c=6,n=p
पत्नीनाम् पत्नी pos=n,g=f,c=6,n=p
या यद् pos=n,g=f,c=1,n=s
तु तु pos=i
दाक्षायणी दाक्षायणी pos=n,g=f,c=1,n=s
वरा वर pos=a,g=f,c=1,n=s
मारीचः मारीच pos=n,g=m,c=1,n=s
कश्यपः कश्यप pos=n,g=m,c=1,n=s
तस्याम् तद् pos=n,g=f,c=7,n=s
आदित्यान् आदित्य pos=n,g=m,c=2,n=p
समजीजनत् संजन् pos=v,p=3,n=s,l=lun
इन्द्र इन्द्र pos=n,comp=y
आदीन् आदि pos=n,g=m,c=2,n=p
वीर्य वीर्य pos=n,comp=y
सम्पन्नान् सम्पद् pos=va,g=m,c=2,n=p,f=part
विवस्वन्तम् विवस्वन्त् pos=n,g=m,c=2,n=s
अथ अथ pos=i
अपि अपि pos=i
pos=i