Original

ददौ स दश धर्माय कश्यपाय त्रयोदश ।कालस्य नयने युक्ताः सप्तविंशतिमिन्दवे ॥ ८ ॥

Segmented

ददौ स दश धर्माय कश्यपाय त्रयोदश कालस्य नयने युक्ताः सप्तविंशतिम् इन्दवे

Analysis

Word Lemma Parse
ददौ दा pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
दश दशन् pos=n,g=n,c=2,n=s
धर्माय धर्म pos=n,g=m,c=4,n=s
कश्यपाय कश्यप pos=n,g=m,c=4,n=s
त्रयोदश त्रयोदशन् pos=a,g=n,c=2,n=s
कालस्य काल pos=n,g=m,c=6,n=s
नयने नयन pos=n,g=n,c=7,n=s
युक्ताः युज् pos=va,g=f,c=2,n=p,f=part
सप्तविंशतिम् सप्तविंशति pos=n,g=f,c=2,n=s
इन्दवे इन्दु pos=n,g=m,c=4,n=s