Original

सहस्रसंख्यान्समितान्सुतान्दक्षस्य नारदः ।मोक्षमध्यापयामास सांख्यज्ञानमनुत्तमम् ॥ ६ ॥

Segmented

सहस्र-संख्यान् समितान् सुतान् दक्षस्य नारदः मोक्षम् अध्यापयामास साङ्ख्य-ज्ञानम् अनुत्तमम्

Analysis

Word Lemma Parse
सहस्र सहस्र pos=n,comp=y
संख्यान् संख्या pos=n,g=m,c=2,n=p
समितान् समि pos=va,g=m,c=2,n=p,f=part
सुतान् सू pos=va,g=m,c=2,n=p,f=part
दक्षस्य दक्ष pos=n,g=m,c=6,n=s
नारदः नारद pos=n,g=m,c=1,n=s
मोक्षम् मोक्ष pos=n,g=m,c=2,n=s
अध्यापयामास अध्यापय् pos=v,p=3,n=s,l=lit
साङ्ख्य सांख्य pos=n,comp=y
ज्ञानम् ज्ञान pos=n,g=n,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s