Original

वीरिण्या सह संगम्य दक्षः प्राचेतसो मुनिः ।आत्मतुल्यानजनयत्सहस्रं संशितव्रतान् ॥ ५ ॥

Segmented

वीरिण्या सह संगम्य दक्षः प्राचेतसो मुनिः आत्म-तुल्यान् अजनयत् सहस्रम् संशित-व्रतान्

Analysis

Word Lemma Parse
वीरिण्या वीरिणी pos=n,g=f,c=3,n=s
सह सह pos=i
संगम्य संगम् pos=vi
दक्षः दक्ष pos=n,g=m,c=1,n=s
प्राचेतसो प्राचेतस pos=a,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
आत्म आत्मन् pos=n,comp=y
तुल्यान् तुल्य pos=a,g=m,c=2,n=p
अजनयत् जनय् pos=v,p=3,n=s,l=lan
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
संशित संशित pos=a,comp=y
व्रतान् व्रत pos=n,g=m,c=2,n=p