Original

ततः स नृपशार्दूलः पूरुं राज्येऽभिषिच्य च ।कालेन महता पश्चात्कालधर्ममुपेयिवान् ॥ ४६ ॥

Segmented

ततः स नृप-शार्दूलः पूरुम् राज्ये ऽभिषिच्य च कालेन महता पश्चात् कालधर्मम् उपेयिवान्

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
नृप नृप pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
पूरुम् पूरु pos=n,g=m,c=2,n=s
राज्ये राज्य pos=n,g=n,c=7,n=s
ऽभिषिच्य अभिषिच् pos=vi
pos=i
कालेन काल pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
पश्चात् पश्चात् pos=i
कालधर्मम् कालधर्म pos=n,g=m,c=2,n=s
उपेयिवान् उपे pos=va,g=m,c=1,n=s,f=part