Original

त्वया दायादवानस्मि त्वं मे वंशकरः सुतः ।पौरवो वंश इति ते ख्यातिं लोके गमिष्यति ॥ ४५ ॥

Segmented

त्वया दायादवान् अस्मि त्वम् मे वंश-करः सुतः पौरवो वंश इति ते ख्यातिम् लोके गमिष्यति

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
दायादवान् दायादवत् pos=a,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
वंश वंश pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
सुतः सुत pos=n,g=m,c=1,n=s
पौरवो पौरव pos=a,g=m,c=1,n=s
वंश वंश pos=n,g=m,c=1,n=s
इति इति pos=i
ते त्वद् pos=n,g=,c=6,n=s
ख्यातिम् ख्याति pos=n,g=f,c=2,n=s
लोके लोक pos=n,g=m,c=7,n=s
गमिष्यति गम् pos=v,p=3,n=s,l=lrt