Original

ततो वर्षसहस्रान्ते ययातिरपराजितः ।अतृप्त एव कामानां पूरुं पुत्रमुवाच ह ॥ ४४ ॥

Segmented

ततो वर्ष-सहस्र-अन्ते ययातिः अपराजितः अतृप्त एव कामानाम् पूरुम् पुत्रम् उवाच ह

Analysis

Word Lemma Parse
ततो ततस् pos=i
वर्ष वर्ष pos=n,comp=y
सहस्र सहस्र pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
ययातिः ययाति pos=n,g=m,c=1,n=s
अपराजितः अपराजित pos=a,g=m,c=1,n=s
अतृप्त अतृप्त pos=a,g=m,c=1,n=s
एव एव pos=i
कामानाम् काम pos=n,g=m,c=6,n=p
पूरुम् पूरु pos=n,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i