Original

पौरवेणाथ वयसा राजा यौवनमास्थितः ।यायातेनापि वयसा राज्यं पूरुरकारयत् ॥ ४३ ॥

Segmented

पौरवेन अथ वयसा राजा यौवनम् आस्थितः यायातेन अपि वयसा राज्यम् पूरुः अकारयत्

Analysis

Word Lemma Parse
पौरवेन पौरव pos=a,g=n,c=3,n=s
अथ अथ pos=i
वयसा वयस् pos=n,g=n,c=3,n=s
राजा राजन् pos=n,g=m,c=1,n=s
यौवनम् यौवन pos=n,g=n,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
यायातेन यायात pos=a,g=n,c=3,n=s
अपि अपि pos=i
वयसा वयस् pos=n,g=n,c=3,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
पूरुः पूरु pos=n,g=m,c=1,n=s
अकारयत् कारय् pos=v,p=3,n=s,l=lan