Original

न ते तस्य प्रत्यगृह्णन्यदुप्रभृतयो जराम् ।तमब्रवीत्ततः पूरुः कनीयान्सत्यविक्रमः ॥ ४० ॥

Segmented

न ते तस्य प्रत्यगृह्णन् यदु-प्रभृतयः जराम् तम् अब्रवीत् ततः पूरुः कनीयान् सत्य-विक्रमः

Analysis

Word Lemma Parse
pos=i
ते तद् pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
प्रत्यगृह्णन् प्रतिग्रह् pos=v,p=3,n=p,l=lan
यदु यदु pos=n,comp=y
प्रभृतयः प्रभृति pos=n,g=m,c=1,n=p
जराम् जरा pos=n,g=f,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
ततः ततस् pos=i
पूरुः पूरु pos=n,g=m,c=1,n=s
कनीयान् कनीयस् pos=a,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s