Original

तेभ्यः प्राचेतसो जज्ञे दक्षो दक्षादिमाः प्रजाः ।संभूताः पुरुषव्याघ्र स हि लोकपितामहः ॥ ४ ॥

Segmented

तेभ्यः प्राचेतसो जज्ञे दक्षो दक्षाद् इमाः प्रजाः सम्भूताः पुरुष-व्याघ्र स हि लोक-पितामहः

Analysis

Word Lemma Parse
तेभ्यः तद् pos=n,g=m,c=5,n=p
प्राचेतसो प्राचेतस pos=a,g=m,c=1,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
दक्षो दक्ष pos=n,g=m,c=1,n=s
दक्षाद् दक्ष pos=n,g=m,c=5,n=s
इमाः इदम् pos=n,g=f,c=1,n=p
प्रजाः प्रजा pos=n,g=f,c=1,n=p
सम्भूताः सम्भू pos=va,g=m,c=1,n=p,f=part
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
लोक लोक pos=n,comp=y
पितामहः पितामह pos=n,g=m,c=1,n=s