Original

मामकेन शरीरेण राज्यमेकः प्रशास्तु वः ।अहं तन्वाभिनवया युवा कामानवाप्नुयाम् ॥ ३९ ॥

Segmented

मामकेन शरीरेण राज्यम् एकः प्रशास्तु वः अहम् तन्वा अभिनवया युवा कामान् अवाप्नुयाम्

Analysis

Word Lemma Parse
मामकेन मामक pos=a,g=n,c=3,n=s
शरीरेण शरीर pos=n,g=n,c=3,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
एकः एक pos=n,g=m,c=1,n=s
प्रशास्तु प्रशास् pos=v,p=3,n=s,l=lot
वः त्वद् pos=n,g=,c=6,n=p
अहम् मद् pos=n,g=,c=1,n=s
तन्वा तनु pos=n,g=f,c=3,n=s
अभिनवया अभिनव pos=a,g=f,c=3,n=s
युवा युवन् pos=n,g=m,c=1,n=s
कामान् काम pos=n,g=m,c=2,n=p
अवाप्नुयाम् अवाप् pos=v,p=1,n=s,l=vidhilin