Original

यजतो दीर्घसत्रैर्मे शापाच्चोशनसो मुनेः ।कामार्थः परिहीणो मे तप्येऽहं तेन पुत्रकाः ॥ ३८ ॥

Segmented

यजतो दीर्घ-सत्त्रैः मे शापात् च उशनसः मुनेः काम-अर्थः परिहीणो मे तप्ये ऽहम् तेन पुत्रकाः

Analysis

Word Lemma Parse
यजतो यज् pos=va,g=m,c=6,n=s,f=part
दीर्घ दीर्घ pos=n,comp=y
सत्त्रैः सत्त्र pos=n,g=n,c=3,n=p
मे मद् pos=n,g=,c=6,n=s
शापात् शाप pos=n,g=m,c=5,n=s
pos=i
उशनसः उशनस् pos=n,g=m,c=6,n=s
मुनेः मुनि pos=n,g=m,c=6,n=s
काम काम pos=n,comp=y
अर्थः अर्थ pos=n,g=m,c=1,n=s
परिहीणो परिहा pos=va,g=m,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
तप्ये तप् pos=v,p=1,n=s,l=lat
ऽहम् मद् pos=n,g=,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
पुत्रकाः पुत्रक pos=n,g=m,c=8,n=p