Original

तं पुत्रो देवयानेयः पूर्वजो यदुरब्रवीत् ।किं कार्यं भवतः कार्यमस्माभिर्यौवनेन च ॥ ३६ ॥

Segmented

तम् पुत्रो देवयानेयः पूर्वजो यदुः अब्रवीत् किम् कार्यम् भवतः कार्यम् अस्माभिः यौवनेन च

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
देवयानेयः देवयानेय pos=a,g=m,c=1,n=s
पूर्वजो पूर्वज pos=n,g=m,c=1,n=s
यदुः यदु pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
किम् pos=n,g=n,c=1,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
भवतः भवत् pos=a,g=m,c=6,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
अस्माभिः मद् pos=n,g=,c=3,n=p
यौवनेन यौवन pos=n,g=n,c=3,n=s
pos=i