Original

जराभिभूतः पुत्रान्स राजा वचनमब्रवीत् ।यदुं पूरुं तुर्वसुं च द्रुह्युं चानुं च भारत ॥ ३४ ॥

Segmented

जरा-अभिभूतः पुत्रान् स राजा वचनम् अब्रवीत् यदुम् पूरुम् तुर्वसुम् च द्रुह्युम् च अनुम् च भारत

Analysis

Word Lemma Parse
जरा जरा pos=n,comp=y
अभिभूतः अभिभू pos=va,g=m,c=1,n=s,f=part
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
यदुम् यदु pos=n,g=m,c=2,n=s
पूरुम् पूरु pos=n,g=m,c=2,n=s
तुर्वसुम् तुर्वसु pos=n,g=m,c=2,n=s
pos=i
द्रुह्युम् द्रुह्यु pos=n,g=m,c=2,n=s
pos=i
अनुम् अनु pos=n,g=m,c=2,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s