Original

देवयान्यामजायेतां यदुस्तुर्वसुरेव च ।द्रुह्युश्चानुश्च पूरुश्च शर्मिष्ठायां प्रजज्ञिरे ॥ ३२ ॥

Segmented

देवयान्याम् अजायेताम् यदुः तुर्वसुः एव च द्रुह्युः च अनुः च पूरुः च शर्मिष्ठायाम् प्रजज्ञिरे

Analysis

Word Lemma Parse
देवयान्याम् देवयानी pos=n,g=f,c=7,n=s
अजायेताम् जन् pos=v,p=3,n=d,l=lan
यदुः यदु pos=n,g=m,c=1,n=s
तुर्वसुः तुर्वसु pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
द्रुह्युः द्रुह्यु pos=n,g=m,c=1,n=s
pos=i
अनुः अनु pos=n,g=m,c=1,n=s
pos=i
पूरुः पूरु pos=n,g=m,c=1,n=s
pos=i
शर्मिष्ठायाम् शर्मिष्ठा pos=n,g=f,c=7,n=s
प्रजज्ञिरे प्रजन् pos=v,p=3,n=p,l=lit