Original

तस्य पुत्रा महेष्वासाः सर्वैः समुदिता गुणैः ।देवयान्यां महाराज शर्मिष्ठायां च जज्ञिरे ॥ ३१ ॥

Segmented

तस्य पुत्रा महा-इष्वासाः सर्वैः समुदिता गुणैः देवयान्याम् महा-राज शर्मिष्ठायाम् च जज्ञिरे

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
पुत्रा पुत्र pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
समुदिता समुदि pos=va,g=m,c=1,n=p,f=part
गुणैः गुण pos=n,g=m,c=3,n=p
देवयान्याम् देवयानी pos=n,g=f,c=7,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
शर्मिष्ठायाम् शर्मिष्ठा pos=n,g=f,c=7,n=s
pos=i
जज्ञिरे जन् pos=v,p=3,n=p,l=lit