Original

अतिशक्त्या पितॄनर्चन्देवांश्च प्रयतः सदा ।अन्वगृह्णात्प्रजाः सर्वा ययातिरपराजितः ॥ ३० ॥

Segmented

अतिशक्त्या पितॄन् अर्चन् देवान् च प्रयतः सदा अन्वगृह्णात् प्रजाः सर्वा ययातिः अपराजितः

Analysis

Word Lemma Parse
अतिशक्त्या अतिशक्ति pos=n,g=f,c=3,n=s
पितॄन् पितृ pos=n,g=m,c=2,n=p
अर्चन् अर्च् pos=va,g=m,c=1,n=s,f=part
देवान् देव pos=n,g=m,c=2,n=p
pos=i
प्रयतः प्रयम् pos=va,g=m,c=1,n=s,f=part
सदा सदा pos=i
अन्वगृह्णात् अनुग्रह् pos=v,p=3,n=s,l=lan
प्रजाः प्रजा pos=n,g=f,c=2,n=p
सर्वा सर्व pos=n,g=f,c=2,n=p
ययातिः ययाति pos=n,g=m,c=1,n=s
अपराजितः अपराजित pos=a,g=m,c=1,n=s