Original

तेजोभिरुदिताः सर्वे महर्षिसमतेजसः ।दश प्रचेतसः पुत्राः सन्तः पूर्वजनाः स्मृताः ।मेघजेनाग्निना ये ते पूर्वं दग्धा महौजसः ॥ ३ ॥

Segmented

तेजोभिः उदिताः सर्वे महा-ऋषि-सम-तेजसः दश प्रचेतसः पुत्राः सन्तः पूर्व-जनाः स्मृताः मेघ-जेन अग्निना ये ते पूर्वम् दग्धा महा-ओजसः

Analysis

Word Lemma Parse
तेजोभिः तेजस् pos=n,g=n,c=3,n=p
उदिताः उदि pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
ऋषि ऋषि pos=n,comp=y
सम सम pos=n,comp=y
तेजसः तेजस् pos=n,g=m,c=1,n=p
दश दशन् pos=n,g=n,c=1,n=s
प्रचेतसः प्रचेतस् pos=n,g=m,c=6,n=s
पुत्राः पुत्र pos=n,g=m,c=1,n=p
सन्तः अस् pos=va,g=m,c=1,n=p,f=part
पूर्व पूर्व pos=n,comp=y
जनाः जन pos=n,g=m,c=1,n=p
स्मृताः स्मृ pos=va,g=m,c=1,n=p,f=part
मेघ मेघ pos=n,comp=y
जेन pos=a,g=m,c=3,n=s
अग्निना अग्नि pos=n,g=m,c=3,n=s
ये यद् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
पूर्वम् पूर्वम् pos=i
दग्धा दह् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=1,n=p