Original

ययातिर्नाहुषः सम्राडासीत्सत्यपराक्रमः ।स पालयामास महीमीजे च विविधैः सवैः ॥ २९ ॥

Segmented

ययातिः नाहुषः सम्राड् आसीत् सत्य-पराक्रमः स पालयामास महीम् ईजे च विविधैः सवैः

Analysis

Word Lemma Parse
ययातिः ययाति pos=n,g=m,c=1,n=s
नाहुषः नाहुष pos=n,g=m,c=1,n=s
सम्राड् सम्राज् pos=n,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
सत्य सत्य pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
पालयामास पालय् pos=v,p=3,n=s,l=lit
महीम् मही pos=n,g=f,c=2,n=s
ईजे यज् pos=v,p=3,n=s,l=lit
pos=i
विविधैः विविध pos=a,g=m,c=3,n=p
सवैः सव pos=n,g=m,c=3,n=p