Original

कारयामास चेन्द्रत्वमभिभूय दिवौकसः ।तेजसा तपसा चैव विक्रमेणौजसा तथा ॥ २७ ॥

Segmented

कारयामास च इन्द्र-त्वम् अभिभूय दिवौकसः तेजसा तपसा च एव विक्रमेण ओजसा तथा

Analysis

Word Lemma Parse
कारयामास कारय् pos=v,p=3,n=s,l=lit
pos=i
इन्द्र इन्द्र pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
अभिभूय अभिभू pos=vi
दिवौकसः दिवौकस् pos=n,g=m,c=2,n=p
तेजसा तेजस् pos=n,g=n,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
विक्रमेण विक्रम pos=n,g=m,c=3,n=s
ओजसा ओजस् pos=n,g=n,c=3,n=s
तथा तथा pos=i