Original

पितॄन्देवानृषीन्विप्रान्गन्धर्वोरगराक्षसान् ।नहुषः पालयामास ब्रह्मक्षत्रमथो विशः ॥ २५ ॥

Segmented

पितॄन् देवान् ऋषीन् विप्रान् गन्धर्व-उरग-राक्षसान् नहुषः पालयामास ब्रह्म-क्षत्रम् अथो विशः

Analysis

Word Lemma Parse
पितॄन् पितृ pos=n,g=m,c=2,n=p
देवान् देव pos=n,g=m,c=2,n=p
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
विप्रान् विप्र pos=n,g=m,c=2,n=p
गन्धर्व गन्धर्व pos=n,comp=y
उरग उरग pos=n,comp=y
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
नहुषः नहुष pos=n,g=m,c=1,n=s
पालयामास पालय् pos=v,p=3,n=s,l=lit
ब्रह्म ब्रह्मन् pos=n,comp=y
क्षत्रम् क्षत्र pos=n,g=n,c=2,n=s
अथो अथो pos=i
विशः विश् pos=n,g=f,c=2,n=p