Original

आयुषो नहुषः पुत्रो धीमान्सत्यपराक्रमः ।राज्यं शशास सुमहद्धर्मेण पृथिवीपतिः ॥ २४ ॥

Segmented

आयुषो नहुषः पुत्रो धीमान् सत्य-पराक्रमः राज्यम् शशास सु महत् धर्मेण पृथिवीपतिः

Analysis

Word Lemma Parse
आयुषो आयुस् pos=n,g=m,c=6,n=s
नहुषः नहुष pos=n,g=m,c=1,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
शशास शास् pos=v,p=3,n=s,l=lit
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
पृथिवीपतिः पृथिवीपति pos=n,g=m,c=1,n=s