Original

नहुषं वृद्धशर्माणं रजिं रम्भमनेनसम् ।स्वर्भानवीसुतानेतानायोः पुत्रान्प्रचक्षते ॥ २३ ॥

Segmented

नहुषम् वृद्धशर्माणम् रजिम् रम्भम् अनेनसम् स्वर्भानवी-सुतान् एतान् आयोः पुत्रान् प्रचक्षते

Analysis

Word Lemma Parse
नहुषम् नहुष pos=n,g=m,c=2,n=s
वृद्धशर्माणम् वृद्धशर्मन् pos=n,g=m,c=2,n=s
रजिम् रजि pos=n,g=m,c=2,n=s
रम्भम् रम्भ pos=n,g=m,c=2,n=s
अनेनसम् अनेनस् pos=a,g=m,c=2,n=s
स्वर्भानवी स्वर्भानवी pos=n,comp=y
सुतान् सुत pos=n,g=m,c=2,n=p
एतान् एतद् pos=n,g=m,c=2,n=p
आयोः आयु pos=n,g=m,c=6,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
प्रचक्षते प्रचक्ष् pos=v,p=3,n=p,l=lat