Original

षट्पुत्रा जज्ञिरेऽथैलादायुर्धीमानमावसुः ।दृढायुश्च वनायुश्च श्रुतायुश्चोर्वशीसुताः ॥ २२ ॥

Segmented

षट् पुत्रा जज्ञिरे अथ ऐलात् आयुः धीमान् अमावसुः दृढायुः च वनायुः च श्रुतायुः च उर्वशी-सुताः

Analysis

Word Lemma Parse
षट् षष् pos=n,g=m,c=1,n=p
पुत्रा पुत्र pos=n,g=m,c=1,n=p
जज्ञिरे जन् pos=v,p=3,n=p,l=lit
अथ अथ pos=i
ऐलात् ऐल pos=n,g=m,c=5,n=s
आयुः आयुस् pos=n,g=m,c=1,n=s
धीमान् धीमन्त् pos=n,g=m,c=1,n=s
अमावसुः अमावसु pos=n,g=m,c=1,n=s
दृढायुः दृढायु pos=n,g=m,c=1,n=s
pos=i
वनायुः वनायु pos=n,g=m,c=1,n=s
pos=i
श्रुतायुः श्रुतायु pos=n,g=m,c=1,n=s
pos=i
उर्वशी उर्वशी pos=n,comp=y
सुताः सुत pos=n,g=m,c=1,n=p