Original

स हि गन्धर्वलोकस्थ उर्वश्या सहितो विराट् ।आनिनाय क्रियार्थेऽग्नीन्यथावद्विहितांस्त्रिधा ॥ २१ ॥

Segmented

स हि गन्धर्व-लोक-स्थः उर्वश्या सहितो विराट् आनिनाय क्रिया-अर्थे ऽग्नीन् यथावद् विहितान् त्रिधा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
गन्धर्व गन्धर्व pos=n,comp=y
लोक लोक pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
उर्वश्या उर्वशी pos=n,g=f,c=3,n=s
सहितो सहित pos=a,g=m,c=1,n=s
विराट् विराज् pos=a,g=m,c=1,n=s
आनिनाय आनी pos=v,p=3,n=s,l=lit
क्रिया क्रिया pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
ऽग्नीन् अग्नि pos=n,g=m,c=2,n=p
यथावद् यथावत् pos=i
विहितान् विधा pos=va,g=m,c=2,n=p,f=part
त्रिधा त्रिधा pos=i