Original

ततो महर्षिभिः क्रुद्धैः शप्तः सद्यो व्यनश्यत ।लोभान्वितो मदबलान्नष्टसंज्ञो नराधिपः ॥ २० ॥

Segmented

ततो महा-ऋषिभिः क्रुद्धैः शप्तः सद्यो व्यनश्यत लोभ-अन्वितः मद-बलात् नष्ट-सञ्ज्ञः नर-अधिपः

Analysis

Word Lemma Parse
ततो ततस् pos=i
महा महत् pos=a,comp=y
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
क्रुद्धैः क्रुध् pos=va,g=m,c=3,n=p,f=part
शप्तः शप् pos=va,g=m,c=1,n=s,f=part
सद्यो सद्यस् pos=i
व्यनश्यत विनश् pos=v,p=3,n=s,l=lan
लोभ लोभ pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
मद मद pos=n,comp=y
बलात् बल pos=n,g=n,c=5,n=s
नष्ट नश् pos=va,comp=y,f=part
सञ्ज्ञः संज्ञा pos=n,g=m,c=1,n=s
नर नर pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s