Original

यादवानामिमं वंशं पौरवाणां च सर्वशः ।तथैव भारतानां च पुण्यं स्वस्त्ययनं महत् ।धन्यं यशस्यमायुष्यं कीर्तयिष्यामि तेऽनघ ॥ २ ॥

Segmented

यादवानाम् इमम् वंशम् पौरवाणाम् च सर्वशः तथा एव भारतानाम् च पुण्यम् स्वस्त्ययनम् महत् धन्यम् यशस्यम् आयुष्यम् कीर्तयिष्यामि ते ऽनघ

Analysis

Word Lemma Parse
यादवानाम् यादव pos=n,g=m,c=6,n=p
इमम् इदम् pos=n,g=m,c=2,n=s
वंशम् वंश pos=n,g=m,c=2,n=s
पौरवाणाम् पौरव pos=n,g=m,c=6,n=p
pos=i
सर्वशः सर्वशस् pos=i
तथा तथा pos=i
एव एव pos=i
भारतानाम् भारत pos=n,g=m,c=6,n=p
pos=i
पुण्यम् पुण्य pos=a,g=n,c=2,n=s
स्वस्त्ययनम् स्वस्त्ययन pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
धन्यम् धन्य pos=a,g=n,c=2,n=s
यशस्यम् यशस्य pos=a,g=n,c=2,n=s
आयुष्यम् आयुष्य pos=a,g=n,c=2,n=s
कीर्तयिष्यामि कीर्तय् pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
ऽनघ अनघ pos=a,g=m,c=8,n=s