Original

सनत्कुमारस्तं राजन्ब्रह्मलोकादुपेत्य ह ।अनुदर्शयां ततश्चक्रे प्रत्यगृह्णान्न चाप्यसौ ॥ १९ ॥

Segmented

सनत्कुमारः तम् राजन् ब्रह्म-लोकात् उपेत्य ह ततस् चक्रे प्रत्यगृह्णान् न च अपि असौ

Analysis

Word Lemma Parse
सनत्कुमारः सनत्कुमार pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकात् लोक pos=n,g=m,c=5,n=s
उपेत्य उपे pos=vi
pos=i
ततस् ततस् pos=i
चक्रे कृ pos=v,p=3,n=s,l=lit
प्रत्यगृह्णान् प्रतिग्रह् pos=v,p=3,n=s,l=lan
pos=i
pos=i
अपि अपि pos=i
असौ अदस् pos=n,g=m,c=1,n=s