Original

विप्रैः स विग्रहं चक्रे वीर्योन्मत्तः पुरूरवाः ।जहार च स विप्राणां रत्नान्युत्क्रोशतामपि ॥ १८ ॥

Segmented

विप्रैः स विग्रहम् चक्रे वीर्य-उन्मत्तः पुरूरवाः जहार च स विप्राणाम् रत्नानि उत्क्रुः अपि

Analysis

Word Lemma Parse
विप्रैः विप्र pos=n,g=m,c=3,n=p
तद् pos=n,g=m,c=1,n=s
विग्रहम् विग्रह pos=n,g=m,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
वीर्य वीर्य pos=n,comp=y
उन्मत्तः उन्मद् pos=va,g=m,c=1,n=s,f=part
पुरूरवाः पुरूरवस् pos=n,g=m,c=1,n=s
जहार हृ pos=v,p=3,n=s,l=lit
pos=i
तद् pos=n,g=m,c=1,n=s
विप्राणाम् विप्र pos=n,g=m,c=6,n=p
रत्नानि रत्न pos=n,g=n,c=2,n=p
उत्क्रुः उत्क्रुश् pos=va,g=m,c=6,n=p,f=part
अपि अपि pos=i