Original

त्रयोदश समुद्रस्य द्वीपानश्नन्पुरूरवाः ।अमानुषैर्वृतः सत्त्वैर्मानुषः सन्महायशाः ॥ १७ ॥

Segmented

त्रयोदश समुद्रस्य द्वीपान् अश्नन् पुरूरवाः अमानुषैः वृतः सत्त्वैः मानुषः सन् महा-यशाः

Analysis

Word Lemma Parse
त्रयोदश त्रयोदशन् pos=a,g=n,c=2,n=s
समुद्रस्य समुद्र pos=n,g=m,c=6,n=s
द्वीपान् द्वीप pos=n,g=m,c=2,n=p
अश्नन् अश् pos=va,g=m,c=1,n=s,f=part
पुरूरवाः पुरूरवस् pos=n,g=m,c=1,n=s
अमानुषैः अमानुष pos=a,g=n,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part
सत्त्वैः सत्त्व pos=n,g=n,c=3,n=p
मानुषः मानुष pos=a,g=m,c=1,n=s
सन् अस् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s