Original

पुरूरवास्ततो विद्वानिलायां समपद्यत ।सा वै तस्याभवन्माता पिता चेति हि नः श्रुतम् ॥ १६ ॥

Segmented

पुरूरवाः ततस् विद्वान् इलायाम् समपद्यत सा वै तस्य अभवत् माता पिता च इति हि नः श्रुतम्

Analysis

Word Lemma Parse
पुरूरवाः पुरूरवस् pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
इलायाम् इला pos=n,g=f,c=7,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan
सा तद् pos=n,g=f,c=1,n=s
वै वै pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
माता मातृ pos=n,g=f,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
pos=i
इति इति pos=i
हि हि pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part