Original

पञ्चाशतं मनोः पुत्रास्तथैवान्येऽभवन्क्षितौ ।अन्योन्यभेदात्ते सर्वे विनेशुरिति नः श्रुतम् ॥ १५ ॥

Segmented

पञ्चाशतम् मनोः पुत्राः तथा एव अन्ये ऽभवन् क्षितौ अन्योन्य-भेदात् ते सर्वे विनेशुः इति नः श्रुतम्

Analysis

Word Lemma Parse
पञ्चाशतम् पञ्चाशत pos=n,g=n,c=1,n=s
मनोः मनु pos=n,g=m,c=6,n=s
पुत्राः पुत्र pos=n,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
ऽभवन् भू pos=v,p=3,n=p,l=lan
क्षितौ क्षिति pos=n,g=f,c=7,n=s
अन्योन्य अन्योन्य pos=n,comp=y
भेदात् भेद pos=n,g=m,c=5,n=s
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
विनेशुः विनश् pos=v,p=3,n=p,l=lit
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part