Original

पृषध्रनवमानाहुः क्षत्रधर्मपरायणान् ।नाभागारिष्टदशमान्मनोः पुत्रान्महाबलान् ॥ १४ ॥

Segmented

पृषध्र-नवमान् आहुः क्षत्र-धर्म-परायणान् नाभागारिष्ट-दशमात् मनोः पुत्रान् महा-बलान्

Analysis

Word Lemma Parse
पृषध्र पृषध्र pos=n,comp=y
नवमान् नवम pos=a,g=m,c=2,n=p
आहुः अह् pos=v,p=3,n=p,l=lit
क्षत्र क्षत्र pos=n,comp=y
धर्म धर्म pos=n,comp=y
परायणान् परायण pos=n,g=m,c=2,n=p
नाभागारिष्ट नाभागारिष्ट pos=n,comp=y
दशमात् दशम pos=a,g=m,c=5,n=s
मनोः मनु pos=n,g=m,c=6,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
बलान् बल pos=n,g=m,c=2,n=p