Original

वेनं धृष्णुं नरिष्यन्तं नाभागेक्ष्वाकुमेव च ।करूषमथ शर्यातिं तथैवात्राष्टमीमिलाम् ॥ १३ ॥

Segmented

वेनम् धृष्णुम् नरिष्यन्तम् नाभाग-इक्ष्वाकुम् एव च करूषम् अथ शर्यातिम् तथा एव अत्र अष्टमीम् इलाम्

Analysis

Word Lemma Parse
वेनम् वेन pos=n,g=m,c=2,n=s
धृष्णुम् धृष्णु pos=n,g=m,c=2,n=s
नरिष्यन्तम् नरिष्यन्त pos=n,g=m,c=2,n=s
नाभाग नाभाग pos=n,comp=y
इक्ष्वाकुम् इक्ष्वाकु pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
करूषम् करूष pos=n,g=m,c=2,n=s
अथ अथ pos=i
शर्यातिम् शर्याति pos=n,g=m,c=2,n=s
तथा तथा pos=i
एव एव pos=i
अत्र अत्र pos=i
अष्टमीम् अष्टम pos=a,g=f,c=2,n=s
इलाम् इला pos=n,g=f,c=2,n=s