Original

मार्तण्डस्य मनुर्धीमानजायत सुतः प्रभुः ।मनोर्वंशो मानवानां ततोऽयं प्रथितोऽभवत् ।ब्रह्मक्षत्रादयस्तस्मान्मनोर्जातास्तु मानवाः ॥ ११ ॥

Segmented

मार्तण्डस्य मनुः धीमान् अजायत सुतः प्रभुः मनोः वंशो मानवानाम् ततो ऽयम् प्रथितो ऽभवत् ब्रह्म-क्षत्र-आदयः तस्मात् मनोः जाताः तु मानवाः

Analysis

Word Lemma Parse
मार्तण्डस्य मार्तण्ड pos=n,g=m,c=6,n=s
मनुः मनु pos=n,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
अजायत जन् pos=v,p=3,n=s,l=lan
सुतः सुत pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s
मनोः मनु pos=n,g=m,c=6,n=s
वंशो वंश pos=n,g=m,c=1,n=s
मानवानाम् मानव pos=n,g=m,c=6,n=p
ततो ततस् pos=i
ऽयम् इदम् pos=n,g=m,c=1,n=s
प्रथितो प्रथ् pos=va,g=m,c=1,n=s,f=part
ऽभवत् भू pos=v,p=3,n=s,l=lan
ब्रह्म ब्रह्मन् pos=n,comp=y
क्षत्र क्षत्र pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
तस्मात् तद् pos=n,g=m,c=5,n=s
मनोः मनु pos=n,g=m,c=5,n=s
जाताः जन् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
मानवाः मानव pos=n,g=m,c=1,n=p