Original

विवस्वतः सुतो जज्ञे यमो वैवस्वतः प्रभुः ।मार्तण्डश्च यमस्यापि पुत्रो राजन्नजायत ॥ १० ॥

Segmented

विवस्वतः सुतो जज्ञे यमो वैवस्वतः प्रभुः मार्तण्डः च यमस्य अपि पुत्रो राजन्न् अजायत

Analysis

Word Lemma Parse
विवस्वतः विवस्वन्त् pos=n,g=m,c=5,n=s
सुतो सुत pos=n,g=m,c=1,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
यमो यम pos=n,g=m,c=1,n=s
वैवस्वतः वैवस्वत pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s
मार्तण्डः मार्तण्ड pos=n,g=m,c=1,n=s
pos=i
यमस्य यम pos=n,g=m,c=6,n=s
अपि अपि pos=i
पुत्रो पुत्र pos=n,g=m,c=1,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अजायत जन् pos=v,p=3,n=s,l=lan