Original

वैशंपायन उवाच ।प्रजापतेस्तु दक्षस्य मनोर्वैवस्वतस्य च ।भरतस्य कुरोः पूरोरजमीढस्य चान्वये ॥ १ ॥

Segmented

वैशंपायन उवाच प्रजापतेः तु दक्षस्य मनोः वैवस्वतस्य च भरतस्य कुरोः पूरोः अजमीढस्य च अन्वये

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रजापतेः प्रजापति pos=n,g=m,c=6,n=s
तु तु pos=i
दक्षस्य दक्ष pos=n,g=m,c=6,n=s
मनोः मनु pos=n,g=m,c=6,n=s
वैवस्वतस्य वैवस्वत pos=n,g=m,c=6,n=s
pos=i
भरतस्य भरत pos=n,g=m,c=6,n=s
कुरोः कुरु pos=n,g=m,c=6,n=s
पूरोः पूरु pos=n,g=m,c=6,n=s
अजमीढस्य अजमीढ pos=n,g=m,c=6,n=s
pos=i
अन्वये अन्वय pos=n,g=m,c=7,n=s