Original

देवताः पितरस्तस्मात्पितरश्चापि देवताः ।एकीभूताश्च पूज्यन्ते पृथक्त्वेन च पर्वसु ॥ ९ ॥

Segmented

देवताः पितरः तस्मात् पितरः च अपि देवताः एकीभूताः च पूज्यन्ते पृथक्त्वेन च पर्वसु

Analysis

Word Lemma Parse
देवताः देवता pos=n,g=f,c=1,n=p
पितरः पितृ pos=n,g=m,c=1,n=p
तस्मात् तद् pos=n,g=n,c=5,n=s
पितरः पितृ pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
देवताः देवता pos=n,g=f,c=1,n=p
एकीभूताः एकीभू pos=va,g=m,c=1,n=p,f=part
pos=i
पूज्यन्ते पूजय् pos=v,p=3,n=p,l=lat
पृथक्त्वेन पृथक्त्व pos=n,g=n,c=3,n=s
pos=i
पर्वसु पर्वन् pos=n,g=n,c=7,n=p