Original

आपो देवगणाः सर्वे आपः पितृगणास्तथा ।दर्शश्च पौर्णमासश्च देवानां पितृभिः सह ॥ ८ ॥

Segmented

आपो देव-गणाः सर्वे आपः पितृ-गणाः तथा दर्शः च पौर्णमासः च देवानाम् पितृभिः सह

Analysis

Word Lemma Parse
आपो अप् pos=n,g=m,c=1,n=p
देव देव pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
आपः अप् pos=n,g=m,c=1,n=p
पितृ पितृ pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
तथा तथा pos=i
दर्शः दर्श pos=n,g=m,c=1,n=s
pos=i
पौर्णमासः पौर्णमास pos=n,g=m,c=1,n=s
pos=i
देवानाम् देव pos=n,g=m,c=6,n=p
पितृभिः पितृ pos=n,g=m,c=3,n=p
सह सह pos=i