Original

वेदोक्तेन विधानेन मयि यद्धूयते हविः ।देवताः पितरश्चैव तेन तृप्ता भवन्ति वै ॥ ७ ॥

Segmented

वेद-उक्तेन विधानेन मयि यत् हूयते हविः देवताः पितरः च एव तेन तृप्ता भवन्ति वै

Analysis

Word Lemma Parse
वेद वेद pos=n,comp=y
उक्तेन वच् pos=va,g=n,c=3,n=s,f=part
विधानेन विधान pos=n,g=n,c=3,n=s
मयि मद् pos=n,g=,c=7,n=s
यत् यद् pos=n,g=n,c=1,n=s
हूयते हु pos=v,p=3,n=s,l=lat
हविः हविस् pos=n,g=n,c=1,n=s
देवताः देवता pos=n,g=f,c=1,n=p
पितरः पितृ pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
तेन तद् pos=n,g=n,c=3,n=s
तृप्ता तृप् pos=va,g=m,c=1,n=p,f=part
भवन्ति भू pos=v,p=3,n=p,l=lat
वै वै pos=i