Original

योगेन बहुधात्मानं कृत्वा तिष्ठामि मूर्तिषु ।अग्निहोत्रेषु सत्रेषु क्रियास्वथ मखेषु च ॥ ६ ॥

Segmented

योगेन बहुधा आत्मानम् कृत्वा तिष्ठामि मूर्तिषु अग्निहोत्रेषु सत्रेषु क्रियासु अथ मखेषु च

Analysis

Word Lemma Parse
योगेन योग pos=n,g=m,c=3,n=s
बहुधा बहुधा pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
तिष्ठामि स्था pos=v,p=1,n=s,l=lat
मूर्तिषु मूर्ति pos=n,g=f,c=7,n=p
अग्निहोत्रेषु अग्निहोत्र pos=n,g=n,c=7,n=p
सत्रेषु सत्त्र pos=n,g=n,c=7,n=p
क्रियासु क्रिया pos=n,g=f,c=7,n=p
अथ अथ pos=i
मखेषु मख pos=n,g=m,c=7,n=p
pos=i