Original

शक्तोऽहमपि शप्तुं त्वां मान्यास्तु ब्राह्मणा मम ।जानतोऽपि च ते व्यक्तं कथयिष्ये निबोध तत् ॥ ५ ॥

Segmented

शक्तो ऽहम् अपि शप्तुम् त्वाम् मन्याः तु ब्राह्मणा मम जानतो ऽपि च ते व्यक्तम् कथयिष्ये निबोध तत्

Analysis

Word Lemma Parse
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
अपि अपि pos=i
शप्तुम् शप् pos=vi
त्वाम् त्वद् pos=n,g=,c=2,n=s
मन्याः मन् pos=va,g=m,c=1,n=p,f=krtya
तु तु pos=i
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
मम मद् pos=n,g=,c=6,n=s
जानतो ज्ञा pos=va,g=m,c=6,n=s,f=part
ऽपि अपि pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
कथयिष्ये कथय् pos=v,p=1,n=s,l=lrt
निबोध निबुध् pos=v,p=2,n=s,l=lot
तत् तद् pos=n,g=n,c=2,n=s