Original

यश्च कार्यार्थतत्त्वज्ञो जानमानो न भाषते ।सोऽपि तेनैव पापेन लिप्यते नात्र संशयः ॥ ४ ॥

Segmented

यः च कार्य-अर्थ-तत्त्व-ज्ञः जानमानो न भाषते सो ऽपि तेन एव पापेन लिप्यते न अत्र संशयः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
कार्य कार्य pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
जानमानो ज्ञा pos=va,g=m,c=1,n=s,f=part
pos=i
भाषते भाष् pos=v,p=3,n=s,l=lat
सो तद् pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
तेन तद् pos=n,g=n,c=3,n=s
एव एव pos=i
पापेन पाप pos=n,g=n,c=3,n=s
लिप्यते लिप् pos=v,p=3,n=s,l=lat
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s